A 389-25 Madhumaṇḍanamahākāvya
Manuscript culture infobox
Filmed in: A 389/25
Title: Madhumaṇḍanamahākāvya
Dimensions: 26 x 9.2 cm x 141 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/346
Remarks:
Reel No. A 389/25
Inventory No. 28514
Title Madhumuṇḍana
Remarks
Author Bālakṛṣṇa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete and undamaged
Size 26 x 9.2 cm
Binding Hole
Folios 105
Lines per Folio 5–6
Foliation numerals in right margin of verso
Place of Deposit NAK
Accession No. 3-346
Manuscript Features
Fol.1–9, 20–41, 50–59, 97, 98, 115 and 147 missing and after the folio 144, one folio is not related to the text.
Excerpts
Beginning
///khyaṃ sukhayati sukhinikṣāntiśīle viśāle
dhenūnām atha nanyaṃ satatanavatṛṇasvādalubdhendriyāṇāṃ |
krīḍāsaukhyaṃ śiśūnāṃ pramiditamanasāṃ varjite duṣṭajīvai
nārttānāṃ prītim antar dadati varatarucchāyite kuṃjapuṃje || 78 ||
maccittaṃ calati tu tatra nandamukhyā yuṣmākaṃ hṛdayagatiṃ na vedmi yasmāt | brūtātho nijanijacittayāta bhūmim icchānyā bhavati hi loka cittavṛttau || 79 ||
(fol. 10r1–4)
End
apūji dṛksaroruhair vikasvarair adhomukho
hriyeva pītavāsaso bhuvi sthitasya paśyataḥ |
na cārkkaśaṃkibhi(!) mukhād alīkacandrasaṃpadaḥ
satair atībabhūdharomareśabhūṣaṇacchavi || 5///
(fol. 150v5–6)
Sub-colophon
iti śrībālakṛṣṇaviracite madhumaṇḍane mahākāvye viprapatyāgamanaṃ dvādaśaḥ sarggaḥ || (fol. 144r3–4)
Microfilm Details
Reel No. A 389/25
Date of Filming 11-07-72
Exposures 107
Used Copy Kathmandu
Type of Film positive
Remarks 93
Catalogued by JU
Date 23-09-2003