A 389-25 Madhumaṇḍanamahākāvya

Manuscript culture infobox

Filmed in: A 389/25
Title: Madhumaṇḍanamahākāvya
Dimensions: 26 x 9.2 cm x 141 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/346
Remarks:

Reel No. A 389/25

Inventory No. 28514

Title Madhumuṇḍana

Remarks

Author Bālakṛṣṇa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete and undamaged

Size 26 x 9.2 cm

Binding Hole

Folios 105

Lines per Folio 5–6

Foliation numerals in right margin of verso

Place of Deposit NAK

Accession No. 3-346

Manuscript Features

Fol.1–9, 20–41, 50–59, 97, 98, 115 and 147 missing and after the folio 144, one folio is not related to the text.

Excerpts

Beginning

///khyaṃ sukhayati sukhinikṣāntiśīle viśāle
dhenūnām atha nanyaṃ satatanavatṛṇasvādalubdhendriyāṇāṃ |
krīḍāsaukhyaṃ śiśūnāṃ pramiditamanasāṃ varjite duṣṭajīvai
nārttānāṃ prītim antar dadati varatarucchāyite kuṃjapuṃje || 78 ||
maccittaṃ calati tu tatra nandamukhyā yuṣmākaṃ hṛdayagatiṃ na vedmi yasmāt | brūtātho nijanijacittayāta bhūmim icchānyā bhavati hi loka cittavṛttau || 79 ||
(fol. 10r1–4)

End

apūji dṛksaroruhair vikasvarair adhomukho
hriyeva pītavāsaso bhuvi sthitasya paśyataḥ |
na cārkkaśaṃkibhi(!) mukhād alīkacandrasaṃpadaḥ
satair atībabhūdharomareśabhūṣaṇacchavi || 5///
(fol. 150v5–6)

Sub-colophon

iti śrībālakṛṣṇaviracite madhumaṇḍane mahākāvye viprapatyāgamanaṃ dvādaśaḥ sarggaḥ || (fol. 144r3–4)

Microfilm Details

Reel No. A 389/25

Date of Filming 11-07-72

Exposures 107

Used Copy Kathmandu

Type of Film positive

Remarks 93

Catalogued by JU

Date 23-09-2003